Declension table of sāmānyābhāva

Deva

MasculineSingularDualPlural
Nominativesāmānyābhāvaḥ sāmānyābhāvau sāmānyābhāvāḥ
Vocativesāmānyābhāva sāmānyābhāvau sāmānyābhāvāḥ
Accusativesāmānyābhāvam sāmānyābhāvau sāmānyābhāvān
Instrumentalsāmānyābhāvena sāmānyābhāvābhyām sāmānyābhāvaiḥ sāmānyābhāvebhiḥ
Dativesāmānyābhāvāya sāmānyābhāvābhyām sāmānyābhāvebhyaḥ
Ablativesāmānyābhāvāt sāmānyābhāvābhyām sāmānyābhāvebhyaḥ
Genitivesāmānyābhāvasya sāmānyābhāvayoḥ sāmānyābhāvānām
Locativesāmānyābhāve sāmānyābhāvayoḥ sāmānyābhāveṣu

Compound sāmānyābhāva -

Adverb -sāmānyābhāvam -sāmānyābhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria