Declension table of sālagrāma

Deva

MasculineSingularDualPlural
Nominativesālagrāmaḥ sālagrāmau sālagrāmāḥ
Vocativesālagrāma sālagrāmau sālagrāmāḥ
Accusativesālagrāmam sālagrāmau sālagrāmān
Instrumentalsālagrāmeṇa sālagrāmābhyām sālagrāmaiḥ sālagrāmebhiḥ
Dativesālagrāmāya sālagrāmābhyām sālagrāmebhyaḥ
Ablativesālagrāmāt sālagrāmābhyām sālagrāmebhyaḥ
Genitivesālagrāmasya sālagrāmayoḥ sālagrāmāṇām
Locativesālagrāme sālagrāmayoḥ sālagrāmeṣu

Compound sālagrāma -

Adverb -sālagrāmam -sālagrāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria