Declension table of sākṣin

Deva

MasculineSingularDualPlural
Nominativesākṣī sākṣiṇau sākṣiṇaḥ
Vocativesākṣin sākṣiṇau sākṣiṇaḥ
Accusativesākṣiṇam sākṣiṇau sākṣiṇaḥ
Instrumentalsākṣiṇā sākṣibhyām sākṣibhiḥ
Dativesākṣiṇe sākṣibhyām sākṣibhyaḥ
Ablativesākṣiṇaḥ sākṣibhyām sākṣibhyaḥ
Genitivesākṣiṇaḥ sākṣiṇoḥ sākṣiṇām
Locativesākṣiṇi sākṣiṇoḥ sākṣiṣu

Compound sākṣi -

Adverb -sākṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria