Declension table of sākṣika

Deva

NeuterSingularDualPlural
Nominativesākṣikam sākṣike sākṣikāṇi
Vocativesākṣika sākṣike sākṣikāṇi
Accusativesākṣikam sākṣike sākṣikāṇi
Instrumentalsākṣikeṇa sākṣikābhyām sākṣikaiḥ
Dativesākṣikāya sākṣikābhyām sākṣikebhyaḥ
Ablativesākṣikāt sākṣikābhyām sākṣikebhyaḥ
Genitivesākṣikasya sākṣikayoḥ sākṣikāṇām
Locativesākṣike sākṣikayoḥ sākṣikeṣu

Compound sākṣika -

Adverb -sākṣikam -sākṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria