Declension table of sākṣika

Deva

MasculineSingularDualPlural
Nominativesākṣikaḥ sākṣikau sākṣikāḥ
Vocativesākṣika sākṣikau sākṣikāḥ
Accusativesākṣikam sākṣikau sākṣikān
Instrumentalsākṣikeṇa sākṣikābhyām sākṣikaiḥ sākṣikebhiḥ
Dativesākṣikāya sākṣikābhyām sākṣikebhyaḥ
Ablativesākṣikāt sākṣikābhyām sākṣikebhyaḥ
Genitivesākṣikasya sākṣikayoḥ sākṣikāṇām
Locativesākṣike sākṣikayoḥ sākṣikeṣu

Compound sākṣika -

Adverb -sākṣikam -sākṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria