Declension table of sākṣicaitanya

Deva

NeuterSingularDualPlural
Nominativesākṣicaitanyam sākṣicaitanye sākṣicaitanyāni
Vocativesākṣicaitanya sākṣicaitanye sākṣicaitanyāni
Accusativesākṣicaitanyam sākṣicaitanye sākṣicaitanyāni
Instrumentalsākṣicaitanyena sākṣicaitanyābhyām sākṣicaitanyaiḥ
Dativesākṣicaitanyāya sākṣicaitanyābhyām sākṣicaitanyebhyaḥ
Ablativesākṣicaitanyāt sākṣicaitanyābhyām sākṣicaitanyebhyaḥ
Genitivesākṣicaitanyasya sākṣicaitanyayoḥ sākṣicaitanyānām
Locativesākṣicaitanye sākṣicaitanyayoḥ sākṣicaitanyeṣu

Compound sākṣicaitanya -

Adverb -sākṣicaitanyam -sākṣicaitanyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria