Declension table of sākṣātkāra

Deva

MasculineSingularDualPlural
Nominativesākṣātkāraḥ sākṣātkārau sākṣātkārāḥ
Vocativesākṣātkāra sākṣātkārau sākṣātkārāḥ
Accusativesākṣātkāram sākṣātkārau sākṣātkārān
Instrumentalsākṣātkāreṇa sākṣātkārābhyām sākṣātkāraiḥ sākṣātkārebhiḥ
Dativesākṣātkārāya sākṣātkārābhyām sākṣātkārebhyaḥ
Ablativesākṣātkārāt sākṣātkārābhyām sākṣātkārebhyaḥ
Genitivesākṣātkārasya sākṣātkārayoḥ sākṣātkārāṇām
Locativesākṣātkāre sākṣātkārayoḥ sākṣātkāreṣu

Compound sākṣātkāra -

Adverb -sākṣātkāram -sākṣātkārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria