Declension table of sāhityaratnākara

Deva

MasculineSingularDualPlural
Nominativesāhityaratnākaraḥ sāhityaratnākarau sāhityaratnākarāḥ
Vocativesāhityaratnākara sāhityaratnākarau sāhityaratnākarāḥ
Accusativesāhityaratnākaram sāhityaratnākarau sāhityaratnākarān
Instrumentalsāhityaratnākareṇa sāhityaratnākarābhyām sāhityaratnākaraiḥ sāhityaratnākarebhiḥ
Dativesāhityaratnākarāya sāhityaratnākarābhyām sāhityaratnākarebhyaḥ
Ablativesāhityaratnākarāt sāhityaratnākarābhyām sāhityaratnākarebhyaḥ
Genitivesāhityaratnākarasya sāhityaratnākarayoḥ sāhityaratnākarāṇām
Locativesāhityaratnākare sāhityaratnākarayoḥ sāhityaratnākareṣu

Compound sāhityaratnākara -

Adverb -sāhityaratnākaram -sāhityaratnākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria