Declension table of sāhityadarpaṇa

Deva

MasculineSingularDualPlural
Nominativesāhityadarpaṇaḥ sāhityadarpaṇau sāhityadarpaṇāḥ
Vocativesāhityadarpaṇa sāhityadarpaṇau sāhityadarpaṇāḥ
Accusativesāhityadarpaṇam sāhityadarpaṇau sāhityadarpaṇān
Instrumentalsāhityadarpaṇena sāhityadarpaṇābhyām sāhityadarpaṇaiḥ sāhityadarpaṇebhiḥ
Dativesāhityadarpaṇāya sāhityadarpaṇābhyām sāhityadarpaṇebhyaḥ
Ablativesāhityadarpaṇāt sāhityadarpaṇābhyām sāhityadarpaṇebhyaḥ
Genitivesāhityadarpaṇasya sāhityadarpaṇayoḥ sāhityadarpaṇānām
Locativesāhityadarpaṇe sāhityadarpaṇayoḥ sāhityadarpaṇeṣu

Compound sāhityadarpaṇa -

Adverb -sāhityadarpaṇam -sāhityadarpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria