Declension table of ?sāhayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesāhayiṣyamāṇaḥ sāhayiṣyamāṇau sāhayiṣyamāṇāḥ
Vocativesāhayiṣyamāṇa sāhayiṣyamāṇau sāhayiṣyamāṇāḥ
Accusativesāhayiṣyamāṇam sāhayiṣyamāṇau sāhayiṣyamāṇān
Instrumentalsāhayiṣyamāṇena sāhayiṣyamāṇābhyām sāhayiṣyamāṇaiḥ sāhayiṣyamāṇebhiḥ
Dativesāhayiṣyamāṇāya sāhayiṣyamāṇābhyām sāhayiṣyamāṇebhyaḥ
Ablativesāhayiṣyamāṇāt sāhayiṣyamāṇābhyām sāhayiṣyamāṇebhyaḥ
Genitivesāhayiṣyamāṇasya sāhayiṣyamāṇayoḥ sāhayiṣyamāṇānām
Locativesāhayiṣyamāṇe sāhayiṣyamāṇayoḥ sāhayiṣyamāṇeṣu

Compound sāhayiṣyamāṇa -

Adverb -sāhayiṣyamāṇam -sāhayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria