सुबन्तावली ?साहयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमासाहयिष्यमाणः साहयिष्यमाणौ साहयिष्यमाणाः
सम्बोधनम्साहयिष्यमाण साहयिष्यमाणौ साहयिष्यमाणाः
द्वितीयासाहयिष्यमाणम् साहयिष्यमाणौ साहयिष्यमाणान्
तृतीयासाहयिष्यमाणेन साहयिष्यमाणाभ्याम् साहयिष्यमाणैः साहयिष्यमाणेभिः
चतुर्थीसाहयिष्यमाणाय साहयिष्यमाणाभ्याम् साहयिष्यमाणेभ्यः
पञ्चमीसाहयिष्यमाणात् साहयिष्यमाणाभ्याम् साहयिष्यमाणेभ्यः
षष्ठीसाहयिष्यमाणस्य साहयिष्यमाणयोः साहयिष्यमाणानाम्
सप्तमीसाहयिष्यमाणे साहयिष्यमाणयोः साहयिष्यमाणेषु

समास साहयिष्यमाण

अव्यय ॰साहयिष्यमाणम् ॰साहयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria