Declension table of sāhasa

Deva

MasculineSingularDualPlural
Nominativesāhasaḥ sāhasau sāhasāḥ
Vocativesāhasa sāhasau sāhasāḥ
Accusativesāhasam sāhasau sāhasān
Instrumentalsāhasena sāhasābhyām sāhasaiḥ sāhasebhiḥ
Dativesāhasāya sāhasābhyām sāhasebhyaḥ
Ablativesāhasāt sāhasābhyām sāhasebhyaḥ
Genitivesāhasasya sāhasayoḥ sāhasānām
Locativesāhase sāhasayoḥ sāhaseṣu

Compound sāhasa -

Adverb -sāhasam -sāhasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria