Declension table of sāhāyaka

Deva

NeuterSingularDualPlural
Nominativesāhāyakam sāhāyake sāhāyakāni
Vocativesāhāyaka sāhāyake sāhāyakāni
Accusativesāhāyakam sāhāyake sāhāyakāni
Instrumentalsāhāyakena sāhāyakābhyām sāhāyakaiḥ
Dativesāhāyakāya sāhāyakābhyām sāhāyakebhyaḥ
Ablativesāhāyakāt sāhāyakābhyām sāhāyakebhyaḥ
Genitivesāhāyakasya sāhāyakayoḥ sāhāyakānām
Locativesāhāyake sāhāyakayoḥ sāhāyakeṣu

Compound sāhāyaka -

Adverb -sāhāyakam -sāhāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria