Declension table of sāhaṅkāratā

Deva

FeminineSingularDualPlural
Nominativesāhaṅkāratā sāhaṅkārate sāhaṅkāratāḥ
Vocativesāhaṅkārate sāhaṅkārate sāhaṅkāratāḥ
Accusativesāhaṅkāratām sāhaṅkārate sāhaṅkāratāḥ
Instrumentalsāhaṅkāratayā sāhaṅkāratābhyām sāhaṅkāratābhiḥ
Dativesāhaṅkāratāyai sāhaṅkāratābhyām sāhaṅkāratābhyaḥ
Ablativesāhaṅkāratāyāḥ sāhaṅkāratābhyām sāhaṅkāratābhyaḥ
Genitivesāhaṅkāratāyāḥ sāhaṅkāratayoḥ sāhaṅkāratānām
Locativesāhaṅkāratāyām sāhaṅkāratayoḥ sāhaṅkāratāsu

Adverb -sāhaṅkāratam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria