Declension table of sāhaṅkṛta

Deva

NeuterSingularDualPlural
Nominativesāhaṅkṛtam sāhaṅkṛte sāhaṅkṛtāni
Vocativesāhaṅkṛta sāhaṅkṛte sāhaṅkṛtāni
Accusativesāhaṅkṛtam sāhaṅkṛte sāhaṅkṛtāni
Instrumentalsāhaṅkṛtena sāhaṅkṛtābhyām sāhaṅkṛtaiḥ
Dativesāhaṅkṛtāya sāhaṅkṛtābhyām sāhaṅkṛtebhyaḥ
Ablativesāhaṅkṛtāt sāhaṅkṛtābhyām sāhaṅkṛtebhyaḥ
Genitivesāhaṅkṛtasya sāhaṅkṛtayoḥ sāhaṅkṛtānām
Locativesāhaṅkṛte sāhaṅkṛtayoḥ sāhaṅkṛteṣu

Compound sāhaṅkṛta -

Adverb -sāhaṅkṛtam -sāhaṅkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria