Declension table of sāhaṅkṛta

Deva

MasculineSingularDualPlural
Nominativesāhaṅkṛtaḥ sāhaṅkṛtau sāhaṅkṛtāḥ
Vocativesāhaṅkṛta sāhaṅkṛtau sāhaṅkṛtāḥ
Accusativesāhaṅkṛtam sāhaṅkṛtau sāhaṅkṛtān
Instrumentalsāhaṅkṛtena sāhaṅkṛtābhyām sāhaṅkṛtaiḥ sāhaṅkṛtebhiḥ
Dativesāhaṅkṛtāya sāhaṅkṛtābhyām sāhaṅkṛtebhyaḥ
Ablativesāhaṅkṛtāt sāhaṅkṛtābhyām sāhaṅkṛtebhyaḥ
Genitivesāhaṅkṛtasya sāhaṅkṛtayoḥ sāhaṅkṛtānām
Locativesāhaṅkṛte sāhaṅkṛtayoḥ sāhaṅkṛteṣu

Compound sāhaṅkṛta -

Adverb -sāhaṅkṛtam -sāhaṅkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria