सुबन्तावली साद्यःस्क्र

Roma

पुमान्एकद्विबहु
प्रथमासाद्यःस्क्रः साद्यःस्क्रौ साद्यःस्क्राः
सम्बोधनम्साद्यःस्क्र साद्यःस्क्रौ साद्यःस्क्राः
द्वितीयासाद्यःस्क्रम् साद्यःस्क्रौ साद्यःस्क्रान्
तृतीयासाद्यःस्क्रेण साद्यःस्क्राभ्याम् साद्यःस्क्रैः साद्यःस्क्रेभिः
चतुर्थीसाद्यःस्क्राय साद्यःस्क्राभ्याम् साद्यःस्क्रेभ्यः
पञ्चमीसाद्यःस्क्रात् साद्यःस्क्राभ्याम् साद्यःस्क्रेभ्यः
षष्ठीसाद्यःस्क्रस्य साद्यःस्क्रयोः साद्यःस्क्राणाम्
सप्तमीसाद्यःस्क्रे साद्यःस्क्रयोः साद्यःस्क्रेषु

समास साद्यःस्क्र

अव्यय ॰साद्यःस्क्रम् ॰साद्यःस्क्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria