Declension table of sādhyīya

Deva

NeuterSingularDualPlural
Nominativesādhyīyam sādhyīye sādhyīyāni
Vocativesādhyīya sādhyīye sādhyīyāni
Accusativesādhyīyam sādhyīye sādhyīyāni
Instrumentalsādhyīyena sādhyīyābhyām sādhyīyaiḥ
Dativesādhyīyāya sādhyīyābhyām sādhyīyebhyaḥ
Ablativesādhyīyāt sādhyīyābhyām sādhyīyebhyaḥ
Genitivesādhyīyasya sādhyīyayoḥ sādhyīyānām
Locativesādhyīye sādhyīyayoḥ sādhyīyeṣu

Compound sādhyīya -

Adverb -sādhyīyam -sādhyīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria