Declension table of sādhyīya

Deva

MasculineSingularDualPlural
Nominativesādhyīyaḥ sādhyīyau sādhyīyāḥ
Vocativesādhyīya sādhyīyau sādhyīyāḥ
Accusativesādhyīyam sādhyīyau sādhyīyān
Instrumentalsādhyīyena sādhyīyābhyām sādhyīyaiḥ sādhyīyebhiḥ
Dativesādhyīyāya sādhyīyābhyām sādhyīyebhyaḥ
Ablativesādhyīyāt sādhyīyābhyām sādhyīyebhyaḥ
Genitivesādhyīyasya sādhyīyayoḥ sādhyīyānām
Locativesādhyīye sādhyīyayoḥ sādhyīyeṣu

Compound sādhyīya -

Adverb -sādhyīyam -sādhyīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria