Declension table of sādhyavat

Deva

NeuterSingularDualPlural
Nominativesādhyavat sādhyavantī sādhyavatī sādhyavanti
Vocativesādhyavat sādhyavantī sādhyavatī sādhyavanti
Accusativesādhyavat sādhyavantī sādhyavatī sādhyavanti
Instrumentalsādhyavatā sādhyavadbhyām sādhyavadbhiḥ
Dativesādhyavate sādhyavadbhyām sādhyavadbhyaḥ
Ablativesādhyavataḥ sādhyavadbhyām sādhyavadbhyaḥ
Genitivesādhyavataḥ sādhyavatoḥ sādhyavatām
Locativesādhyavati sādhyavatoḥ sādhyavatsu

Adverb -sādhyavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria