Declension table of sādhyaka

Deva

NeuterSingularDualPlural
Nominativesādhyakam sādhyake sādhyakāni
Vocativesādhyaka sādhyake sādhyakāni
Accusativesādhyakam sādhyake sādhyakāni
Instrumentalsādhyakena sādhyakābhyām sādhyakaiḥ
Dativesādhyakāya sādhyakābhyām sādhyakebhyaḥ
Ablativesādhyakāt sādhyakābhyām sādhyakebhyaḥ
Genitivesādhyakasya sādhyakayoḥ sādhyakānām
Locativesādhyake sādhyakayoḥ sādhyakeṣu

Compound sādhyaka -

Adverb -sādhyakam -sādhyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria