Declension table of sādhyāvasthāpannabhāva

Deva

MasculineSingularDualPlural
Nominativesādhyāvasthāpannabhāvaḥ sādhyāvasthāpannabhāvau sādhyāvasthāpannabhāvāḥ
Vocativesādhyāvasthāpannabhāva sādhyāvasthāpannabhāvau sādhyāvasthāpannabhāvāḥ
Accusativesādhyāvasthāpannabhāvam sādhyāvasthāpannabhāvau sādhyāvasthāpannabhāvān
Instrumentalsādhyāvasthāpannabhāvena sādhyāvasthāpannabhāvābhyām sādhyāvasthāpannabhāvaiḥ sādhyāvasthāpannabhāvebhiḥ
Dativesādhyāvasthāpannabhāvāya sādhyāvasthāpannabhāvābhyām sādhyāvasthāpannabhāvebhyaḥ
Ablativesādhyāvasthāpannabhāvāt sādhyāvasthāpannabhāvābhyām sādhyāvasthāpannabhāvebhyaḥ
Genitivesādhyāvasthāpannabhāvasya sādhyāvasthāpannabhāvayoḥ sādhyāvasthāpannabhāvānām
Locativesādhyāvasthāpannabhāve sādhyāvasthāpannabhāvayoḥ sādhyāvasthāpannabhāveṣu

Compound sādhyāvasthāpannabhāva -

Adverb -sādhyāvasthāpannabhāvam -sādhyāvasthāpannabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria