Declension table of sādhvasa

Deva

NeuterSingularDualPlural
Nominativesādhvasam sādhvase sādhvasāni
Vocativesādhvasa sādhvase sādhvasāni
Accusativesādhvasam sādhvase sādhvasāni
Instrumentalsādhvasena sādhvasābhyām sādhvasaiḥ
Dativesādhvasāya sādhvasābhyām sādhvasebhyaḥ
Ablativesādhvasāt sādhvasābhyām sādhvasebhyaḥ
Genitivesādhvasasya sādhvasayoḥ sādhvasānām
Locativesādhvase sādhvasayoḥ sādhvaseṣu

Compound sādhvasa -

Adverb -sādhvasam -sādhvasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria