Declension table of sādhvanuśāsana

Deva

NeuterSingularDualPlural
Nominativesādhvanuśāsanam sādhvanuśāsane sādhvanuśāsanāni
Vocativesādhvanuśāsana sādhvanuśāsane sādhvanuśāsanāni
Accusativesādhvanuśāsanam sādhvanuśāsane sādhvanuśāsanāni
Instrumentalsādhvanuśāsanena sādhvanuśāsanābhyām sādhvanuśāsanaiḥ
Dativesādhvanuśāsanāya sādhvanuśāsanābhyām sādhvanuśāsanebhyaḥ
Ablativesādhvanuśāsanāt sādhvanuśāsanābhyām sādhvanuśāsanebhyaḥ
Genitivesādhvanuśāsanasya sādhvanuśāsanayoḥ sādhvanuśāsanānām
Locativesādhvanuśāsane sādhvanuśāsanayoḥ sādhvanuśāsaneṣu

Compound sādhvanuśāsana -

Adverb -sādhvanuśāsanam -sādhvanuśāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria