Declension table of sādhvācāra

Deva

NeuterSingularDualPlural
Nominativesādhvācāram sādhvācāre sādhvācārāṇi
Vocativesādhvācāra sādhvācāre sādhvācārāṇi
Accusativesādhvācāram sādhvācāre sādhvācārāṇi
Instrumentalsādhvācāreṇa sādhvācārābhyām sādhvācāraiḥ
Dativesādhvācārāya sādhvācārābhyām sādhvācārebhyaḥ
Ablativesādhvācārāt sādhvācārābhyām sādhvācārebhyaḥ
Genitivesādhvācārasya sādhvācārayoḥ sādhvācārāṇām
Locativesādhvācāre sādhvācārayoḥ sādhvācāreṣu

Compound sādhvācāra -

Adverb -sādhvācāram -sādhvācārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria