Declension table of sādhuvṛtta

Deva

MasculineSingularDualPlural
Nominativesādhuvṛttaḥ sādhuvṛttau sādhuvṛttāḥ
Vocativesādhuvṛtta sādhuvṛttau sādhuvṛttāḥ
Accusativesādhuvṛttam sādhuvṛttau sādhuvṛttān
Instrumentalsādhuvṛttena sādhuvṛttābhyām sādhuvṛttaiḥ sādhuvṛttebhiḥ
Dativesādhuvṛttāya sādhuvṛttābhyām sādhuvṛttebhyaḥ
Ablativesādhuvṛttāt sādhuvṛttābhyām sādhuvṛttebhyaḥ
Genitivesādhuvṛttasya sādhuvṛttayoḥ sādhuvṛttānām
Locativesādhuvṛtte sādhuvṛttayoḥ sādhuvṛtteṣu

Compound sādhuvṛtta -

Adverb -sādhuvṛttam -sādhuvṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria