Declension table of sādhutva

Deva

NeuterSingularDualPlural
Nominativesādhutvam sādhutve sādhutvāni
Vocativesādhutva sādhutve sādhutvāni
Accusativesādhutvam sādhutve sādhutvāni
Instrumentalsādhutvena sādhutvābhyām sādhutvaiḥ
Dativesādhutvāya sādhutvābhyām sādhutvebhyaḥ
Ablativesādhutvāt sādhutvābhyām sādhutvebhyaḥ
Genitivesādhutvasya sādhutvayoḥ sādhutvānām
Locativesādhutve sādhutvayoḥ sādhutveṣu

Compound sādhutva -

Adverb -sādhutvam -sādhutvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria