Declension table of sādhukarman

Deva

NeuterSingularDualPlural
Nominativesādhukarma sādhukarmaṇī sādhukarmāṇi
Vocativesādhukarman sādhukarma sādhukarmaṇī sādhukarmāṇi
Accusativesādhukarma sādhukarmaṇī sādhukarmāṇi
Instrumentalsādhukarmaṇā sādhukarmabhyām sādhukarmabhiḥ
Dativesādhukarmaṇe sādhukarmabhyām sādhukarmabhyaḥ
Ablativesādhukarmaṇaḥ sādhukarmabhyām sādhukarmabhyaḥ
Genitivesādhukarmaṇaḥ sādhukarmaṇoḥ sādhukarmaṇām
Locativesādhukarmaṇi sādhukarmaṇoḥ sādhukarmasu

Compound sādhukarma -

Adverb -sādhukarma -sādhukarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria