Declension table of sādhukarman

Deva

MasculineSingularDualPlural
Nominativesādhukarmā sādhukarmāṇau sādhukarmāṇaḥ
Vocativesādhukarman sādhukarmāṇau sādhukarmāṇaḥ
Accusativesādhukarmāṇam sādhukarmāṇau sādhukarmaṇaḥ
Instrumentalsādhukarmaṇā sādhukarmabhyām sādhukarmabhiḥ
Dativesādhukarmaṇe sādhukarmabhyām sādhukarmabhyaḥ
Ablativesādhukarmaṇaḥ sādhukarmabhyām sādhukarmabhyaḥ
Genitivesādhukarmaṇaḥ sādhukarmaṇoḥ sādhukarmaṇām
Locativesādhukarmaṇi sādhukarmaṇoḥ sādhukarmasu

Compound sādhukarma -

Adverb -sādhukarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria