Declension table of sādhu

Deva

MasculineSingularDualPlural
Nominativesādhuḥ sādhū sādhavaḥ
Vocativesādho sādhū sādhavaḥ
Accusativesādhum sādhū sādhūn
Instrumentalsādhunā sādhubhyām sādhubhiḥ
Dativesādhave sādhubhyām sādhubhyaḥ
Ablativesādhoḥ sādhubhyām sādhubhyaḥ
Genitivesādhoḥ sādhvoḥ sādhūnām
Locativesādhau sādhvoḥ sādhuṣu

Compound sādhu -

Adverb -sādhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria