Declension table of sādhibhūta

Deva

NeuterSingularDualPlural
Nominativesādhibhūtam sādhibhūte sādhibhūtāni
Vocativesādhibhūta sādhibhūte sādhibhūtāni
Accusativesādhibhūtam sādhibhūte sādhibhūtāni
Instrumentalsādhibhūtena sādhibhūtābhyām sādhibhūtaiḥ
Dativesādhibhūtāya sādhibhūtābhyām sādhibhūtebhyaḥ
Ablativesādhibhūtāt sādhibhūtābhyām sādhibhūtebhyaḥ
Genitivesādhibhūtasya sādhibhūtayoḥ sādhibhūtānām
Locativesādhibhūte sādhibhūtayoḥ sādhibhūteṣu

Compound sādhibhūta -

Adverb -sādhibhūtam -sādhibhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria