Declension table of sādhibhūta

Deva

MasculineSingularDualPlural
Nominativesādhibhūtaḥ sādhibhūtau sādhibhūtāḥ
Vocativesādhibhūta sādhibhūtau sādhibhūtāḥ
Accusativesādhibhūtam sādhibhūtau sādhibhūtān
Instrumentalsādhibhūtena sādhibhūtābhyām sādhibhūtaiḥ sādhibhūtebhiḥ
Dativesādhibhūtāya sādhibhūtābhyām sādhibhūtebhyaḥ
Ablativesādhibhūtāt sādhibhūtābhyām sādhibhūtebhyaḥ
Genitivesādhibhūtasya sādhibhūtayoḥ sādhibhūtānām
Locativesādhibhūte sādhibhūtayoḥ sādhibhūteṣu

Compound sādhibhūta -

Adverb -sādhibhūtam -sādhibhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria