Declension table of sādhiṣṭha

Deva

MasculineSingularDualPlural
Nominativesādhiṣṭhaḥ sādhiṣṭhau sādhiṣṭhāḥ
Vocativesādhiṣṭha sādhiṣṭhau sādhiṣṭhāḥ
Accusativesādhiṣṭham sādhiṣṭhau sādhiṣṭhān
Instrumentalsādhiṣṭhena sādhiṣṭhābhyām sādhiṣṭhaiḥ sādhiṣṭhebhiḥ
Dativesādhiṣṭhāya sādhiṣṭhābhyām sādhiṣṭhebhyaḥ
Ablativesādhiṣṭhāt sādhiṣṭhābhyām sādhiṣṭhebhyaḥ
Genitivesādhiṣṭhasya sādhiṣṭhayoḥ sādhiṣṭhānām
Locativesādhiṣṭhe sādhiṣṭhayoḥ sādhiṣṭheṣu

Compound sādhiṣṭha -

Adverb -sādhiṣṭham -sādhiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria