Declension table of sādhanīya

Deva

MasculineSingularDualPlural
Nominativesādhanīyaḥ sādhanīyau sādhanīyāḥ
Vocativesādhanīya sādhanīyau sādhanīyāḥ
Accusativesādhanīyam sādhanīyau sādhanīyān
Instrumentalsādhanīyena sādhanīyābhyām sādhanīyaiḥ sādhanīyebhiḥ
Dativesādhanīyāya sādhanīyābhyām sādhanīyebhyaḥ
Ablativesādhanīyāt sādhanīyābhyām sādhanīyebhyaḥ
Genitivesādhanīyasya sādhanīyayoḥ sādhanīyānām
Locativesādhanīye sādhanīyayoḥ sādhanīyeṣu

Compound sādhanīya -

Adverb -sādhanīyam -sādhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria