Declension table of sādhanīna

Deva

NeuterSingularDualPlural
Nominativesādhanīnam sādhanīne sādhanīnāni
Vocativesādhanīna sādhanīne sādhanīnāni
Accusativesādhanīnam sādhanīne sādhanīnāni
Instrumentalsādhanīnena sādhanīnābhyām sādhanīnaiḥ
Dativesādhanīnāya sādhanīnābhyām sādhanīnebhyaḥ
Ablativesādhanīnāt sādhanīnābhyām sādhanīnebhyaḥ
Genitivesādhanīnasya sādhanīnayoḥ sādhanīnānām
Locativesādhanīne sādhanīnayoḥ sādhanīneṣu

Compound sādhanīna -

Adverb -sādhanīnam -sādhanīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria