Declension table of sādhanatva

Deva

NeuterSingularDualPlural
Nominativesādhanatvam sādhanatve sādhanatvāni
Vocativesādhanatva sādhanatve sādhanatvāni
Accusativesādhanatvam sādhanatve sādhanatvāni
Instrumentalsādhanatvena sādhanatvābhyām sādhanatvaiḥ
Dativesādhanatvāya sādhanatvābhyām sādhanatvebhyaḥ
Ablativesādhanatvāt sādhanatvābhyām sādhanatvebhyaḥ
Genitivesādhanatvasya sādhanatvayoḥ sādhanatvānām
Locativesādhanatve sādhanatvayoḥ sādhanatveṣu

Compound sādhanatva -

Adverb -sādhanatvam -sādhanatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria