Declension table of sādhanamālā

Deva

FeminineSingularDualPlural
Nominativesādhanamālā sādhanamāle sādhanamālāḥ
Vocativesādhanamāle sādhanamāle sādhanamālāḥ
Accusativesādhanamālām sādhanamāle sādhanamālāḥ
Instrumentalsādhanamālayā sādhanamālābhyām sādhanamālābhiḥ
Dativesādhanamālāyai sādhanamālābhyām sādhanamālābhyaḥ
Ablativesādhanamālāyāḥ sādhanamālābhyām sādhanamālābhyaḥ
Genitivesādhanamālāyāḥ sādhanamālayoḥ sādhanamālānām
Locativesādhanamālāyām sādhanamālayoḥ sādhanamālāsu

Adverb -sādhanamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria