Declension table of sādhanaka

Deva

NeuterSingularDualPlural
Nominativesādhanakam sādhanake sādhanakāni
Vocativesādhanaka sādhanake sādhanakāni
Accusativesādhanakam sādhanake sādhanakāni
Instrumentalsādhanakena sādhanakābhyām sādhanakaiḥ
Dativesādhanakāya sādhanakābhyām sādhanakebhyaḥ
Ablativesādhanakāt sādhanakābhyām sādhanakebhyaḥ
Genitivesādhanakasya sādhanakayoḥ sādhanakānām
Locativesādhanake sādhanakayoḥ sādhanakeṣu

Compound sādhanaka -

Adverb -sādhanakam -sādhanakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria