Declension table of sādhanaka

Deva

MasculineSingularDualPlural
Nominativesādhanakaḥ sādhanakau sādhanakāḥ
Vocativesādhanaka sādhanakau sādhanakāḥ
Accusativesādhanakam sādhanakau sādhanakān
Instrumentalsādhanakena sādhanakābhyām sādhanakaiḥ sādhanakebhiḥ
Dativesādhanakāya sādhanakābhyām sādhanakebhyaḥ
Ablativesādhanakāt sādhanakābhyām sādhanakebhyaḥ
Genitivesādhanakasya sādhanakayoḥ sādhanakānām
Locativesādhanake sādhanakayoḥ sādhanakeṣu

Compound sādhanaka -

Adverb -sādhanakam -sādhanakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria