सुबन्तावली साधकतम

Roma

नपुंसकम्एकद्विबहु
प्रथमासाधकतमम् साधकतमे साधकतमानि
सम्बोधनम्साधकतम साधकतमे साधकतमानि
द्वितीयासाधकतमम् साधकतमे साधकतमानि
तृतीयासाधकतमेन साधकतमाभ्याम् साधकतमैः
चतुर्थीसाधकतमाय साधकतमाभ्याम् साधकतमेभ्यः
पञ्चमीसाधकतमात् साधकतमाभ्याम् साधकतमेभ्यः
षष्ठीसाधकतमस्य साधकतमयोः साधकतमानाम्
सप्तमीसाधकतमे साधकतमयोः साधकतमेषु

समास साधकतम

अव्यय ॰साधकतमम् ॰साधकतमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria