Declension table of sādhakatama

Deva

NeuterSingularDualPlural
Nominativesādhakatamam sādhakatame sādhakatamāni
Vocativesādhakatama sādhakatame sādhakatamāni
Accusativesādhakatamam sādhakatame sādhakatamāni
Instrumentalsādhakatamena sādhakatamābhyām sādhakatamaiḥ
Dativesādhakatamāya sādhakatamābhyām sādhakatamebhyaḥ
Ablativesādhakatamāt sādhakatamābhyām sādhakatamebhyaḥ
Genitivesādhakatamasya sādhakatamayoḥ sādhakatamānām
Locativesādhakatame sādhakatamayoḥ sādhakatameṣu

Compound sādhakatama -

Adverb -sādhakatamam -sādhakatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria