Declension table of sādhaka

Deva

NeuterSingularDualPlural
Nominativesādhakam sādhake sādhakāni
Vocativesādhaka sādhake sādhakāni
Accusativesādhakam sādhake sādhakāni
Instrumentalsādhakena sādhakābhyām sādhakaiḥ
Dativesādhakāya sādhakābhyām sādhakebhyaḥ
Ablativesādhakāt sādhakābhyām sādhakebhyaḥ
Genitivesādhakasya sādhakayoḥ sādhakānām
Locativesādhake sādhakayoḥ sādhakeṣu

Compound sādhaka -

Adverb -sādhakam -sādhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria