Declension table of sādhāraṇīkaraṇa

Deva

NeuterSingularDualPlural
Nominativesādhāraṇīkaraṇam sādhāraṇīkaraṇe sādhāraṇīkaraṇāni
Vocativesādhāraṇīkaraṇa sādhāraṇīkaraṇe sādhāraṇīkaraṇāni
Accusativesādhāraṇīkaraṇam sādhāraṇīkaraṇe sādhāraṇīkaraṇāni
Instrumentalsādhāraṇīkaraṇena sādhāraṇīkaraṇābhyām sādhāraṇīkaraṇaiḥ
Dativesādhāraṇīkaraṇāya sādhāraṇīkaraṇābhyām sādhāraṇīkaraṇebhyaḥ
Ablativesādhāraṇīkaraṇāt sādhāraṇīkaraṇābhyām sādhāraṇīkaraṇebhyaḥ
Genitivesādhāraṇīkaraṇasya sādhāraṇīkaraṇayoḥ sādhāraṇīkaraṇānām
Locativesādhāraṇīkaraṇe sādhāraṇīkaraṇayoḥ sādhāraṇīkaraṇeṣu

Compound sādhāraṇīkaraṇa -

Adverb -sādhāraṇīkaraṇam -sādhāraṇīkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria