Declension table of sādhāraṇadharma

Deva

MasculineSingularDualPlural
Nominativesādhāraṇadharmaḥ sādhāraṇadharmau sādhāraṇadharmāḥ
Vocativesādhāraṇadharma sādhāraṇadharmau sādhāraṇadharmāḥ
Accusativesādhāraṇadharmam sādhāraṇadharmau sādhāraṇadharmān
Instrumentalsādhāraṇadharmeṇa sādhāraṇadharmābhyām sādhāraṇadharmaiḥ sādhāraṇadharmebhiḥ
Dativesādhāraṇadharmāya sādhāraṇadharmābhyām sādhāraṇadharmebhyaḥ
Ablativesādhāraṇadharmāt sādhāraṇadharmābhyām sādhāraṇadharmebhyaḥ
Genitivesādhāraṇadharmasya sādhāraṇadharmayoḥ sādhāraṇadharmāṇām
Locativesādhāraṇadharme sādhāraṇadharmayoḥ sādhāraṇadharmeṣu

Compound sādhāraṇadharma -

Adverb -sādhāraṇadharmam -sādhāraṇadharmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria