Declension table of sādhāraṇa

Deva

NeuterSingularDualPlural
Nominativesādhāraṇam sādhāraṇe sādhāraṇāni
Vocativesādhāraṇa sādhāraṇe sādhāraṇāni
Accusativesādhāraṇam sādhāraṇe sādhāraṇāni
Instrumentalsādhāraṇena sādhāraṇābhyām sādhāraṇaiḥ
Dativesādhāraṇāya sādhāraṇābhyām sādhāraṇebhyaḥ
Ablativesādhāraṇāt sādhāraṇābhyām sādhāraṇebhyaḥ
Genitivesādhāraṇasya sādhāraṇayoḥ sādhāraṇānām
Locativesādhāraṇe sādhāraṇayoḥ sādhāraṇeṣu

Compound sādhāraṇa -

Adverb -sādhāraṇam -sādhāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria