Declension table of sādhāraṇa

Deva

MasculineSingularDualPlural
Nominativesādhāraṇaḥ sādhāraṇau sādhāraṇāḥ
Vocativesādhāraṇa sādhāraṇau sādhāraṇāḥ
Accusativesādhāraṇam sādhāraṇau sādhāraṇān
Instrumentalsādhāraṇena sādhāraṇābhyām sādhāraṇaiḥ sādhāraṇebhiḥ
Dativesādhāraṇāya sādhāraṇābhyām sādhāraṇebhyaḥ
Ablativesādhāraṇāt sādhāraṇābhyām sādhāraṇebhyaḥ
Genitivesādhāraṇasya sādhāraṇayoḥ sādhāraṇānām
Locativesādhāraṇe sādhāraṇayoḥ sādhāraṇeṣu

Compound sādhāraṇa -

Adverb -sādhāraṇam -sādhāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria