सुबन्तावली ?सादयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमासादयिष्यन्ती सादयिष्यन्त्यौ सादयिष्यन्त्यः
सम्बोधनम्सादयिष्यन्ति सादयिष्यन्त्यौ सादयिष्यन्त्यः
द्वितीयासादयिष्यन्तीम् सादयिष्यन्त्यौ सादयिष्यन्तीः
तृतीयासादयिष्यन्त्या सादयिष्यन्तीभ्याम् सादयिष्यन्तीभिः
चतुर्थीसादयिष्यन्त्यै सादयिष्यन्तीभ्याम् सादयिष्यन्तीभ्यः
पञ्चमीसादयिष्यन्त्याः सादयिष्यन्तीभ्याम् सादयिष्यन्तीभ्यः
षष्ठीसादयिष्यन्त्याः सादयिष्यन्त्योः सादयिष्यन्तीनाम्
सप्तमीसादयिष्यन्त्याम् सादयिष्यन्त्योः सादयिष्यन्तीषु

समास सादयिष्यन्ति सादयिष्यन्ती

अव्यय ॰सादयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria