Declension table of sādana

Deva

NeuterSingularDualPlural
Nominativesādanam sādane sādanāni
Vocativesādana sādane sādanāni
Accusativesādanam sādane sādanāni
Instrumentalsādanena sādanābhyām sādanaiḥ
Dativesādanāya sādanābhyām sādanebhyaḥ
Ablativesādanāt sādanābhyām sādanebhyaḥ
Genitivesādanasya sādanayoḥ sādanānām
Locativesādane sādanayoḥ sādaneṣu

Compound sādana -

Adverb -sādanam -sādanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria