Declension table of sābhinaya

Deva

NeuterSingularDualPlural
Nominativesābhinayam sābhinaye sābhinayāni
Vocativesābhinaya sābhinaye sābhinayāni
Accusativesābhinayam sābhinaye sābhinayāni
Instrumentalsābhinayena sābhinayābhyām sābhinayaiḥ
Dativesābhinayāya sābhinayābhyām sābhinayebhyaḥ
Ablativesābhinayāt sābhinayābhyām sābhinayebhyaḥ
Genitivesābhinayasya sābhinayayoḥ sābhinayānām
Locativesābhinaye sābhinayayoḥ sābhinayeṣu

Compound sābhinaya -

Adverb -sābhinayam -sābhinayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria