Declension table of sābhinaya

Deva

MasculineSingularDualPlural
Nominativesābhinayaḥ sābhinayau sābhinayāḥ
Vocativesābhinaya sābhinayau sābhinayāḥ
Accusativesābhinayam sābhinayau sābhinayān
Instrumentalsābhinayena sābhinayābhyām sābhinayaiḥ sābhinayebhiḥ
Dativesābhinayāya sābhinayābhyām sābhinayebhyaḥ
Ablativesābhinayāt sābhinayābhyām sābhinayebhyaḥ
Genitivesābhinayasya sābhinayayoḥ sābhinayānām
Locativesābhinaye sābhinayayoḥ sābhinayeṣu

Compound sābhinaya -

Adverb -sābhinayam -sābhinayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria